Original

सृञ्जयस्य वचः श्रुत्वा तव चैव शुचिस्मिते ।यदत्रानन्तरं कार्यं तदद्यैव विचिन्त्यताम् ॥ ४ ॥

Segmented

सृञ्जयस्य वचः श्रुत्वा तव च एव शुचि-स्मिते यद् अत्र अनन्तरम् कार्यम् तद् अद्य एव विचिन्त्यताम्

Analysis

Word Lemma Parse
सृञ्जयस्य सृञ्जय pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
तव त्वद् pos=n,g=,c=6,n=s
pos=i
एव एव pos=i
शुचि शुचि pos=a,comp=y
स्मिते स्मित pos=n,g=f,c=8,n=s
यद् यद् pos=n,g=n,c=1,n=s
अत्र अत्र pos=i
अनन्तरम् अनन्तरम् pos=i
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
तद् तद् pos=n,g=n,c=1,n=s
अद्य अद्य pos=i
एव एव pos=i
विचिन्त्यताम् विचिन्तय् pos=v,p=3,n=s,l=lot