Original

भीष्मं जहि महाबाहो यत्कृते दुःखमीदृशम् ।प्राप्ताहं भृगुशार्दूल चराम्यप्रियमुत्तमम् ॥ ३९ ॥

Segmented

भीष्मम् जहि महा-बाहो यद्-कृते दुःखम् ईदृशम् प्राप्ता अहम् भृगुशार्दूल चरामि अप्रियम् उत्तमम्

Analysis

Word Lemma Parse
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
जहि हा pos=v,p=2,n=s,l=lot
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
यद् यद् pos=n,comp=y
कृते कृते pos=i
दुःखम् दुःख pos=n,g=n,c=2,n=s
ईदृशम् ईदृश pos=a,g=n,c=2,n=s
प्राप्ता प्राप् pos=va,g=f,c=1,n=s,f=part
अहम् मद् pos=n,g=,c=1,n=s
भृगुशार्दूल भृगुशार्दूल pos=n,g=m,c=8,n=s
चरामि चर् pos=v,p=1,n=s,l=lat
अप्रियम् अप्रिय pos=a,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s