Original

ममात्र व्यसनस्यास्य भीष्मो मूलं महाव्रतः ।येनाहं वशमानीता समुत्क्षिप्य बलात्तदा ॥ ३८ ॥

Segmented

मे अत्र व्यसनस्य अस्य भीष्मो मूलम् महा-व्रतः येन अहम् वशम् आनीता समुत्क्षिप्य बलात् तदा

Analysis

Word Lemma Parse
मे मद् pos=n,g=,c=6,n=s
अत्र अत्र pos=i
व्यसनस्य व्यसन pos=n,g=n,c=6,n=s
अस्य इदम् pos=n,g=n,c=6,n=s
भीष्मो भीष्म pos=n,g=m,c=1,n=s
मूलम् मूल pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
व्रतः व्रत pos=n,g=m,c=1,n=s
येन यद् pos=n,g=m,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
वशम् वश pos=n,g=m,c=2,n=s
आनीता आनी pos=va,g=f,c=1,n=s,f=part
समुत्क्षिप्य समुत्क्षिप् pos=vi
बलात् बल pos=n,g=n,c=5,n=s
तदा तदा pos=i