Original

एतत्सर्वं विनिश्चित्य स्वबुद्ध्या भृगुनन्दन ।यदत्रौपयिकं कार्यं तच्चिन्तयितुमर्हसि ॥ ३७ ॥

Segmented

एतत् सर्वम् विनिश्चित्य स्व-बुद्ध्या भृगुनन्दन यद् अत्र औपयिकम् कार्यम् तत् चिन्तयितुम् अर्हसि

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
विनिश्चित्य विनिश्चि pos=vi
स्व स्व pos=a,comp=y
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
भृगुनन्दन भृगुनन्दन pos=n,g=m,c=8,n=s
यद् यद् pos=n,g=n,c=1,n=s
अत्र अत्र pos=i
औपयिकम् औपयिक pos=a,g=n,c=1,n=s
कार्यम् कार्य pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
चिन्तयितुम् चिन्तय् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat