Original

सौभराजमुपेत्याहमब्रुवं दुर्वचं वचः ।न च मां प्रत्यगृह्णात्स चारित्रपरिशङ्कितः ॥ ३६ ॥

Segmented

सौभ-राजम् उपेत्य अहम् अब्रुवम् दुर्वचम् वचः न च माम् प्रत्यगृह्णात् स चारित्र-परिशङ्कितः

Analysis

Word Lemma Parse
सौभ सौभ pos=n,comp=y
राजम् राज pos=n,g=m,c=2,n=s
उपेत्य उपे pos=vi
अहम् मद् pos=n,g=,c=1,n=s
अब्रुवम् ब्रू pos=v,p=1,n=s,l=lan
दुर्वचम् दुर्वच pos=a,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
pos=i
pos=i
माम् मद् pos=n,g=,c=2,n=s
प्रत्यगृह्णात् प्रतिग्रह् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
चारित्र चारित्र pos=n,comp=y
परिशङ्कितः परिशङ्क् pos=va,g=m,c=1,n=s,f=part