Original

अम्बोवाच ।विसर्जितास्मि भीष्मेण श्रुत्वैव भृगुनन्दन ।शाल्वराजगतं चेतो मम पूर्वं मनीषितम् ॥ ३५ ॥

Segmented

अम्बा उवाच विसर्जिता अस्मि भीष्मेण श्रुत्वा एव भृगुनन्दन साल्व-राज-गतम् चेतो मम पूर्वम् मनीषितम्

Analysis

Word Lemma Parse
अम्बा अम्बा pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
विसर्जिता विसर्जय् pos=va,g=f,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
भीष्मेण भीष्म pos=n,g=m,c=3,n=s
श्रुत्वा श्रु pos=vi
एव एव pos=i
भृगुनन्दन भृगुनन्दन pos=n,g=m,c=8,n=s
साल्व शाल्व pos=n,comp=y
राज राजन् pos=n,comp=y
गतम् गम् pos=va,g=n,c=2,n=s,f=part
चेतो चेतस् pos=n,g=n,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
पूर्वम् पूर्वम् pos=i
मनीषितम् मनीषित pos=a,g=n,c=2,n=s