Original

अथ वा ते मतिस्तत्र राजपुत्रि निवर्तते ।तावच्छाल्वपतिं वीरं योजयाम्यत्र कर्मणि ॥ ३४ ॥

Segmented

अथवा ते मतिः तत्र राज-पुत्रि निवर्तते तावत् साल्व-पतिम् वीरम् योजयामि अत्र कर्मणि

Analysis

Word Lemma Parse
अथवा अथवा pos=i
ते त्वद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s
तत्र तत्र pos=i
राज राजन् pos=n,comp=y
पुत्रि पुत्री pos=n,g=f,c=8,n=s
निवर्तते निवृत् pos=v,p=3,n=s,l=lat
तावत् तावत् pos=i
साल्व शाल्व pos=n,comp=y
पतिम् पति pos=n,g=m,c=2,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
योजयामि योजय् pos=v,p=1,n=s,l=lat
अत्र अत्र pos=i
कर्मणि कर्मन् pos=n,g=n,c=7,n=s