Original

न चेत्करिष्यति वचो मयोक्तं जाह्नवीसुतः ।धक्ष्याम्येनं रणे भद्रे सामात्यं शस्त्रतेजसा ॥ ३३ ॥

Segmented

न चेत् करिष्यति वचो मया उक्तम् जाह्नवी-सुतः धक्ष्यामि एनम् रणे भद्रे स अमात्यम् शस्त्र-तेजसा

Analysis

Word Lemma Parse
pos=i
चेत् चेद् pos=i
करिष्यति कृ pos=v,p=3,n=s,l=lrt
वचो वचस् pos=n,g=n,c=2,n=s
मया मद् pos=n,g=,c=3,n=s
उक्तम् वच् pos=va,g=n,c=2,n=s,f=part
जाह्नवी जाह्नवी pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
धक्ष्यामि दह् pos=v,p=1,n=s,l=lrt
एनम् एनद् pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
भद्रे भद्र pos=a,g=f,c=8,n=s
pos=i
अमात्यम् अमात्य pos=n,g=m,c=2,n=s
शस्त्र शस्त्र pos=n,comp=y
तेजसा तेजस् pos=n,g=n,c=3,n=s