Original

प्रेषयिष्यामि भीष्माय कुरुश्रेष्ठाय भामिनि ।करिष्यति वचो धर्म्यं श्रुत्वा मे स नराधिपः ॥ ३२ ॥

Segmented

प्रेषयिष्यामि भीष्माय कुरु-श्रेष्ठाय भामिनि करिष्यति वचो धर्म्यम् श्रुत्वा मे स नराधिपः

Analysis

Word Lemma Parse
प्रेषयिष्यामि प्रेषय् pos=v,p=1,n=s,l=lrt
भीष्माय भीष्म pos=n,g=m,c=4,n=s
कुरु कुरु pos=n,comp=y
श्रेष्ठाय श्रेष्ठ pos=a,g=m,c=4,n=s
भामिनि भामिनी pos=n,g=f,c=8,n=s
करिष्यति कृ pos=v,p=3,n=s,l=lrt
वचो वचस् pos=n,g=n,c=2,n=s
धर्म्यम् धर्म्य pos=a,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
मे मद् pos=n,g=,c=6,n=s
तद् pos=n,g=m,c=1,n=s
नराधिपः नराधिप pos=n,g=m,c=1,n=s