Original

तच्छ्रुत्वा जामदग्न्यस्तु राजपुत्र्या वचस्तदा ।उवाच तां वरारोहां निश्चित्यार्थविनिश्चयम् ॥ ३१ ॥

Segmented

तत् श्रुत्वा जामदग्न्यः तु राज-पुत्र्याः वचः तदा उवाच ताम् वरारोहाम् निश्चित्य अर्थ-विनिश्चयम्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
जामदग्न्यः जामदग्न्य pos=n,g=m,c=1,n=s
तु तु pos=i
राज राजन् pos=n,comp=y
पुत्र्याः पुत्री pos=n,g=f,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
तदा तदा pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
ताम् तद् pos=n,g=f,c=2,n=s
वरारोहाम् वरारोह pos=a,g=f,c=2,n=s
निश्चित्य निश्चि pos=vi
अर्थ अर्थ pos=n,comp=y
विनिश्चयम् विनिश्चय pos=n,g=m,c=2,n=s