Original

कथ्यतामिति सा भूयो रामेणोक्ता शुचिस्मिता ।सर्वमेव यथातत्त्वं कथयामास भार्गवे ॥ ३० ॥

Segmented

कथ्यताम् इति सा भूयो रामेण उक्ता शुचि-स्मिता सर्वम् एव यथातत्त्वम् कथयामास भार्गवे

Analysis

Word Lemma Parse
कथ्यताम् कथय् pos=v,p=3,n=s,l=lot
इति इति pos=i
सा तद् pos=n,g=f,c=1,n=s
भूयो भूयस् pos=i
रामेण राम pos=n,g=m,c=3,n=s
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
शुचि शुचि pos=a,comp=y
स्मिता स्मित pos=n,g=f,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
एव एव pos=i
यथातत्त्वम् यथातत्त्वम् pos=i
कथयामास कथय् pos=v,p=3,n=s,l=lit
भार्गवे भार्गव pos=n,g=m,c=7,n=s