Original

अथापगेयं भीष्मं तं रामेणेच्छसि धीमता ।रणे विनिर्जितं द्रष्टुं कुर्यात्तदपि भार्गवः ॥ ३ ॥

Segmented

अथ आपगेयम् भीष्मम् तम् रामेण इच्छसि धीमता रणे विनिर्जितम् द्रष्टुम् कुर्यात् तद् अपि भार्गवः

Analysis

Word Lemma Parse
अथ अथ pos=i
आपगेयम् आपगेय pos=n,g=m,c=2,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
रामेण राम pos=n,g=m,c=3,n=s
इच्छसि इष् pos=v,p=2,n=s,l=lat
धीमता धीमत् pos=a,g=m,c=3,n=s
रणे रण pos=n,g=m,c=7,n=s
विनिर्जितम् विनिर्जि pos=va,g=m,c=2,n=s,f=part
द्रष्टुम् दृश् pos=vi
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
तद् तद् pos=n,g=n,c=2,n=s
अपि अपि pos=i
भार्गवः भार्गव pos=n,g=m,c=1,n=s