Original

किमियं वक्ष्यतीत्येवं विमृशन्भृगुसत्तमः ।इति दध्यौ चिरं रामः कृपयाभिपरिप्लुतः ॥ २९ ॥

Segmented

किम् इयम् वक्ष्यति इति एवम् विमृशन् भृगुसत्तमः इति दध्यौ चिरम् रामः कृपया अभिपरिप्लुतः

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=2,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
वक्ष्यति वच् pos=v,p=3,n=s,l=lrt
इति इति pos=i
एवम् एवम् pos=i
विमृशन् विमृश् pos=va,g=m,c=1,n=s,f=part
भृगुसत्तमः भृगुसत्तम pos=n,g=m,c=1,n=s
इति इति pos=i
दध्यौ ध्या pos=v,p=3,n=s,l=lit
चिरम् चिरम् pos=i
रामः राम pos=n,g=m,c=1,n=s
कृपया कृपा pos=n,g=f,c=3,n=s
अभिपरिप्लुतः अभिपरिप्लु pos=va,g=m,c=1,n=s,f=part