Original

भीष्म उवाच ।तस्याश्च दृष्ट्वा रूपं च वयश्चाभिनवं पुनः ।सौकुमार्यं परं चैव रामश्चिन्तापरोऽभवत् ॥ २८ ॥

Segmented

भीष्म उवाच तस्याः च दृष्ट्वा रूपम् च वयः च अभिनवम् पुनः सौकुमार्यम् परम् च एव रामः चिन्ता-परः ऽभवत्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तस्याः तद् pos=n,g=f,c=6,n=s
pos=i
दृष्ट्वा दृश् pos=vi
रूपम् रूप pos=n,g=n,c=2,n=s
pos=i
वयः वयस् pos=n,g=n,c=2,n=s
pos=i
अभिनवम् अभिनव pos=a,g=n,c=2,n=s
पुनः पुनर् pos=i
सौकुमार्यम् सौकुमार्य pos=n,g=n,c=2,n=s
परम् पर pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
रामः राम pos=n,g=m,c=1,n=s
चिन्ता चिन्ता pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan