Original

राम उवाच ।यथासि सृञ्जयस्यास्य तथा मम नृपात्मजे ।ब्रूहि यत्ते मनोदुःखं करिष्ये वचनं तव ॥ २६ ॥

Segmented

राम उवाच यथा असि सृञ्जयस्य अस्य तथा मम नृप-आत्मजे ब्रूहि यत् ते मनः-दुःखम् करिष्ये वचनम् तव

Analysis

Word Lemma Parse
राम राम pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यथा यथा pos=i
असि अस् pos=v,p=2,n=s,l=lat
सृञ्जयस्य सृञ्जय pos=n,g=m,c=6,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
तथा तथा pos=i
मम मद् pos=n,g=,c=6,n=s
नृप नृप pos=n,comp=y
आत्मजे आत्मजा pos=n,g=f,c=8,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
यत् यद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
मनः मनस् pos=n,comp=y
दुःखम् दुःख pos=n,g=n,c=1,n=s
करिष्ये कृ pos=v,p=1,n=s,l=lrt
वचनम् वचन pos=n,g=n,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s