Original

रुरोद सा शोकवती बाष्पव्याकुललोचना ।प्रपेदे शरणं चैव शरण्यं भृगुनन्दनम् ॥ २५ ॥

Segmented

रुरोद सा शोकवती बाष्प-व्याकुल-लोचना प्रपेदे शरणम् च एव शरण्यम् भृगुनन्दनम्

Analysis

Word Lemma Parse
रुरोद रुद् pos=v,p=3,n=s,l=lit
सा तद् pos=n,g=f,c=1,n=s
शोकवती शोकवत् pos=a,g=f,c=1,n=s
बाष्प बाष्प pos=n,comp=y
व्याकुल व्याकुल pos=a,comp=y
लोचना लोचन pos=n,g=f,c=1,n=s
प्रपेदे प्रपद् pos=v,p=3,n=s,l=lit
शरणम् शरण pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
शरण्यम् शरण्य pos=a,g=m,c=2,n=s
भृगुनन्दनम् भृगुनन्दन pos=n,g=m,c=2,n=s