Original

सा चाभिवाद्य चरणौ रामस्य शिरसा शुभा ।स्पृष्ट्वा पद्मदलाभाभ्यां पाणिभ्यामग्रतः स्थिता ॥ २४ ॥

Segmented

सा च अभिवाद्य चरणौ रामस्य शिरसा शुभा स्पृष्ट्वा पद्म-दल-आभाभ्याम् पाणिभ्याम् अग्रतः स्थिता

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
pos=i
अभिवाद्य अभिवादय् pos=vi
चरणौ चरण pos=n,g=m,c=2,n=d
रामस्य राम pos=n,g=m,c=6,n=s
शिरसा शिरस् pos=n,g=n,c=3,n=s
शुभा शुभ pos=a,g=f,c=1,n=s
स्पृष्ट्वा स्पृश् pos=vi
पद्म पद्म pos=n,comp=y
दल दल pos=n,comp=y
आभाभ्याम् आभ pos=a,g=m,c=3,n=d
पाणिभ्याम् पाणि pos=n,g=m,c=3,n=d
अग्रतः अग्रतस् pos=i
स्थिता स्था pos=va,g=f,c=1,n=s,f=part