Original

परमं कथ्यतां चेति तां रामः प्रत्यभाषत ।ततः साभ्यगमद्रामं ज्वलन्तमिव पावकम् ॥ २३ ॥

Segmented

परमम् कथ्यताम् च इति ताम् रामः प्रत्यभाषत ततः सा अभ्यगमत् रामम् ज्वलन्तम् इव पावकम्

Analysis

Word Lemma Parse
परमम् परम pos=a,g=n,c=1,n=s
कथ्यताम् कथय् pos=v,p=3,n=s,l=lot
pos=i
इति इति pos=i
ताम् तद् pos=n,g=f,c=2,n=s
रामः राम pos=n,g=m,c=1,n=s
प्रत्यभाषत प्रतिभाष् pos=v,p=3,n=s,l=lan
ततः ततस् pos=i
सा तद् pos=n,g=f,c=1,n=s
अभ्यगमत् अभिगम् pos=v,p=3,n=s,l=lun
रामम् राम pos=n,g=m,c=2,n=s
ज्वलन्तम् ज्वल् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
पावकम् पावक pos=n,g=m,c=2,n=s