Original

ततः पूर्वव्यतीतानि कथयेते स्म तावुभौ ।सृञ्जयश्च स राजर्षिर्जामदग्न्यश्च भारत ॥ २० ॥

Segmented

ततः पूर्व-व्यतीतानि कथयेते स्म तौ उभौ सृञ्जयः च स राजर्षिः जामदग्न्यः च भारत

Analysis

Word Lemma Parse
ततः ततस् pos=i
पूर्व पूर्व pos=n,comp=y
व्यतीतानि व्यती pos=va,g=n,c=2,n=p,f=part
कथयेते कथय् pos=v,p=3,n=d,l=lat
स्म स्म pos=i
तौ तद् pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
सृञ्जयः सृञ्जय pos=n,g=m,c=1,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
राजर्षिः राजर्षि pos=n,g=m,c=1,n=s
जामदग्न्यः जामदग्न्य pos=n,g=m,c=1,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s