Original

यदि सौभपतिर्भद्रे नियोक्तव्यो मते तव ।नियोक्ष्यति महात्मा तं रामस्त्वद्धितकाम्यया ॥ २ ॥

Segmented

यदि सौभ-पतिः भद्रे नियोक्तव्यो मते तव नियोक्ष्यति महात्मा तम् रामः त्वद्-हित-काम्या

Analysis

Word Lemma Parse
यदि यदि pos=i
सौभ सौभ pos=n,comp=y
पतिः पति pos=n,g=m,c=1,n=s
भद्रे भद्र pos=a,g=f,c=8,n=s
नियोक्तव्यो नियुज् pos=va,g=m,c=1,n=s,f=krtya
मते मत pos=n,g=n,c=7,n=s
तव त्वद् pos=n,g=,c=6,n=s
नियोक्ष्यति नियुज् pos=v,p=3,n=s,l=lrt
महात्मा महात्मन् pos=a,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
रामः राम pos=n,g=m,c=1,n=s
त्वद् त्वद् pos=n,comp=y
हित हित pos=n,comp=y
काम्या काम्या pos=n,g=f,c=3,n=s