Original

पूजयामासुरव्यग्रा मधुपर्केण भार्गवम् ।अर्चितश्च यथायोगं निषसाद सहैव तैः ॥ १९ ॥

Segmented

पूजयामासुः अव्यग्रा मधुपर्केण भार्गवम् अर्चितः च यथायोगम् निषसाद सह एव तैः

Analysis

Word Lemma Parse
पूजयामासुः पूजय् pos=v,p=3,n=p,l=lit
अव्यग्रा अव्यग्र pos=a,g=m,c=1,n=p
मधुपर्केण मधुपर्क pos=n,g=m,c=3,n=s
भार्गवम् भार्गव pos=n,g=m,c=2,n=s
अर्चितः अर्चय् pos=va,g=m,c=1,n=s,f=part
pos=i
यथायोगम् यथायोगम् pos=i
निषसाद निषद् pos=v,p=3,n=s,l=lit
सह सह pos=i
एव एव pos=i
तैः तद् pos=n,g=m,c=3,n=p