Original

ततस्तं तापसा दृष्ट्वा स च राजा महातपाः ।तस्थुः प्राञ्जलयः सर्वे सा च कन्या तपस्विनी ॥ १८ ॥

Segmented

ततस् तम् तापसा दृष्ट्वा स च राजा महा-तपाः तस्थुः प्राञ्जलयः सर्वे सा च कन्या तपस्विनी

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
तापसा तापस pos=n,g=m,c=1,n=p
दृष्ट्वा दृश् pos=vi
तद् pos=n,g=m,c=1,n=s
pos=i
राजा राजन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
तस्थुः स्था pos=v,p=3,n=p,l=lit
प्राञ्जलयः प्राञ्जलि pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
सा तद् pos=n,g=f,c=1,n=s
pos=i
कन्या कन्या pos=n,g=f,c=1,n=s
तपस्विनी तपस्विनी pos=n,g=f,c=1,n=s