Original

धनुष्पाणिरदीनात्मा खड्गं बिभ्रत्परश्वधी ।विरजा राजशार्दूल सोऽभ्ययात्सृञ्जयं नृपम् ॥ १७ ॥

Segmented

धनुष्पाणिः अदीन-आत्मा खड्गम् बिभ्रत् परश्वधी विरजा राज-शार्दूल सो ऽभ्ययात् सृञ्जयम् नृपम्

Analysis

Word Lemma Parse
धनुष्पाणिः धनुष्पाणि pos=a,g=m,c=1,n=s
अदीन अदीन pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
खड्गम् खड्ग pos=n,g=m,c=2,n=s
बिभ्रत् भृ pos=va,g=m,c=1,n=s,f=part
परश्वधी परश्वधिन् pos=a,g=m,c=1,n=s
विरजा विरजस् pos=a,g=m,c=1,n=s
राज राजन् pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽभ्ययात् अभिया pos=v,p=3,n=s,l=lan
सृञ्जयम् सृञ्जय pos=n,g=m,c=2,n=s
नृपम् नृप pos=n,g=m,c=2,n=s