Original

ततो रामः प्रादुरासीत्प्रज्वलन्निव तेजसा ।शिष्यैः परिवृतो राजञ्जटाचीरधरो मुनिः ॥ १६ ॥

Segmented

ततो रामः प्रादुरासीत् प्रज्वलन्न् इव तेजसा शिष्यैः परिवृतो राजञ् जटा-चीर-धरः मुनिः

Analysis

Word Lemma Parse
ततो ततस् pos=i
रामः राम pos=n,g=m,c=1,n=s
प्रादुरासीत् प्रादुरस् pos=v,p=3,n=s,l=lan
प्रज्वलन्न् प्रज्वल् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
तेजसा तेजस् pos=n,g=n,c=3,n=s
शिष्यैः शिष्य pos=n,g=m,c=3,n=p
परिवृतो परिवृ pos=va,g=m,c=1,n=s,f=part
राजञ् राजन् pos=n,g=m,c=8,n=s
जटा जटा pos=n,comp=y
चीर चीर pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s