Original

भीष्म उवाच ।एवं कथयतामेव तेषां स दिवसो गतः ।रात्रिश्च भरतश्रेष्ठ सुखशीतोष्णमारुता ॥ १५ ॥

Segmented

भीष्म उवाच एवम् कथयताम् एव तेषाम् स दिवसो गतः रात्री च भरत-श्रेष्ठ सुख-शीत-उष्ण-मारुता

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
कथयताम् कथय् pos=va,g=m,c=6,n=p,f=part
एव एव pos=i
तेषाम् तद् pos=n,g=n,c=6,n=p
तद् pos=n,g=m,c=1,n=s
दिवसो दिवस pos=n,g=m,c=1,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
रात्री रात्रि pos=n,g=f,c=1,n=s
pos=i
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
सुख सुख pos=a,comp=y
शीत शीत pos=a,comp=y
उष्ण उष्ण pos=a,comp=y
मारुता मारुत pos=n,g=f,c=1,n=s