Original

भीष्मं वा शाल्वराजं वा यं वा दोषेण गच्छसि ।प्रशाधि तं महाबाहो यत्कृतेऽहं सुदुःखिता ॥ १४ ॥

Segmented

भीष्मम् वा साल्व-राजम् वा यम् वा दोषेण गच्छसि प्रशाधि तम् महा-बाहो यद्-कृते ऽहम् सु दुःखिता

Analysis

Word Lemma Parse
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
वा वा pos=i
साल्व शाल्व pos=n,comp=y
राजम् राज pos=n,g=m,c=2,n=s
वा वा pos=i
यम् यद् pos=n,g=m,c=2,n=s
वा वा pos=i
दोषेण दोष pos=n,g=m,c=3,n=s
गच्छसि गम् pos=v,p=2,n=s,l=lat
प्रशाधि प्रशास् pos=v,p=2,n=s,l=lot
तम् तद् pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
यद् यद् pos=n,comp=y
कृते कृते pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
सु सु pos=i
दुःखिता दुःखित pos=a,g=f,c=1,n=s