Original

अम्बोवाच ।ममाप्येष महान्ब्रह्मन्हृदि कामोऽभिवर्तते ।घातयेयं यदि रणे भीष्ममित्येव नित्यदा ॥ १३ ॥

Segmented

अम्बा उवाच मे अपि एष महान् ब्रह्मन् हृदि कामो ऽभिवर्तते घातयेयम् यदि रणे भीष्मम् इति एव नित्यदा

Analysis

Word Lemma Parse
अम्बा अम्बा pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मे मद् pos=n,g=,c=6,n=s
अपि अपि pos=i
एष एतद् pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
हृदि हृद् pos=n,g=n,c=7,n=s
कामो काम pos=n,g=m,c=1,n=s
ऽभिवर्तते अभिवृत् pos=v,p=3,n=s,l=lat
घातयेयम् घातय् pos=v,p=1,n=s,l=vidhilin
यदि यदि pos=i
रणे रण pos=n,g=m,c=7,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
इति इति pos=i
एव एव pos=i
नित्यदा नित्यदा pos=i