Original

भीष्मः पुरुषमानी च जितकाशी तथैव च ।तस्मात्प्रतिक्रिया युक्ता भीष्मे कारयितुं त्वया ॥ १२ ॥

Segmented

भीष्मः पुरुष-मानी च जित-काशी तथा एव च तस्मात् प्रतिक्रिया युक्ता भीष्मे कारयितुम् त्वया

Analysis

Word Lemma Parse
भीष्मः भीष्म pos=n,g=m,c=1,n=s
पुरुष पुरुष pos=n,comp=y
मानी मानिन् pos=a,g=m,c=1,n=s
pos=i
जित जि pos=va,comp=y,f=part
काशी काशिन् pos=a,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
तस्मात् तस्मात् pos=i
प्रतिक्रिया प्रतिक्रिया pos=n,g=f,c=1,n=s
युक्ता युक्त pos=a,g=f,c=1,n=s
भीष्मे भीष्म pos=n,g=m,c=7,n=s
कारयितुम् कारय् pos=vi
त्वया त्वद् pos=n,g=,c=3,n=s