Original

तेन त्वं निर्जिता भद्रे यस्मान्नीतासि भामिनि ।संशयः शाल्वराजस्य तेन त्वयि सुमध्यमे ॥ ११ ॥

Segmented

तेन त्वम् निर्जिता भद्रे यस्मात् नीता असि भामिनि संशयः साल्व-राजस्य तेन त्वयि सुमध्यमे

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
निर्जिता निर्जि pos=va,g=f,c=1,n=s,f=part
भद्रे भद्र pos=a,g=f,c=8,n=s
यस्मात् यस्मात् pos=i
नीता नी pos=va,g=f,c=1,n=s,f=part
असि अस् pos=v,p=2,n=s,l=lat
भामिनि भामिनी pos=n,g=f,c=8,n=s
संशयः संशय pos=n,g=m,c=1,n=s
साल्व शाल्व pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
तेन तेन pos=i
त्वयि त्वद् pos=n,g=,c=7,n=s
सुमध्यमे सुमध्यमा pos=n,g=f,c=8,n=s