Original

यदि त्वामापगेयो वै न नयेद्गजसाह्वयम् ।शाल्वस्त्वां शिरसा भीरु गृह्णीयाद्रामचोदितः ॥ १० ॥

Segmented

यदि त्वाम् आपगेयो वै न नयेद् गजसाह्वयम् शाल्वः त्वा शिरसा भीरु गृह्णीयाद् राम-चोदितः

Analysis

Word Lemma Parse
यदि यदि pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
आपगेयो आपगेय pos=n,g=m,c=1,n=s
वै वै pos=i
pos=i
नयेद् नी pos=v,p=3,n=s,l=vidhilin
गजसाह्वयम् गजसाह्वय pos=n,g=n,c=2,n=s
शाल्वः शाल्व pos=n,g=m,c=1,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
शिरसा शिरस् pos=n,g=n,c=3,n=s
भीरु भीरु pos=a,g=f,c=8,n=s
गृह्णीयाद् ग्रह् pos=v,p=3,n=s,l=vidhilin
राम राम pos=n,comp=y
चोदितः चोदय् pos=va,g=m,c=1,n=s,f=part