Original

अकृतव्रण उवाच ।दुःखद्वयमिदं भद्रे कतरस्य चिकीर्षसि ।प्रतिकर्तव्यमबले तत्त्वं वत्से ब्रवीहि मे ॥ १ ॥

Segmented

अकृतव्रण उवाच दुःख-द्वयम् इदम् भद्रे कतरस्य चिकीर्षसि प्रतिकर्तव्यम् अबले तत् त्वम् वत्से ब्रवीहि मे

Analysis

Word Lemma Parse
अकृतव्रण अकृतव्रण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दुःख दुःख pos=n,comp=y
द्वयम् द्वय pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
भद्रे भद्र pos=a,g=f,c=8,n=s
कतरस्य कतर pos=n,g=m,c=6,n=s
चिकीर्षसि चिकीर्ष् pos=v,p=2,n=s,l=lat
प्रतिकर्तव्यम् प्रतिकृ pos=va,g=n,c=2,n=s,f=krtya
अबले अबल pos=a,g=f,c=8,n=s
तत् तद् pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
वत्से वत्सा pos=n,g=f,c=8,n=s
ब्रवीहि ब्रू pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s