Original

भद्रे दोषा हि विद्यन्ते बहवो वरवर्णिनि ।आश्रमे वै वसन्त्यास्ते न भवेयुः पितुर्गृहे ॥ ९ ॥

Segmented

भद्रे दोषा हि विद्यन्ते बहवो वरवर्णिनि आश्रमे वै वस् ते न भवेयुः पितुः गृहे

Analysis

Word Lemma Parse
भद्रे भद्र pos=a,g=f,c=8,n=s
दोषा दोष pos=n,g=m,c=1,n=p
हि हि pos=i
विद्यन्ते विद् pos=v,p=3,n=p,l=lat
बहवो बहु pos=a,g=m,c=1,n=p
वरवर्णिनि वरवर्णिनी pos=n,g=f,c=8,n=s
आश्रमे आश्रम pos=n,g=m,c=7,n=s
वै वै pos=i
वस् वस् pos=va,g=f,c=6,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
pos=i
भवेयुः भू pos=v,p=3,n=p,l=vidhilin
पितुः पितृ pos=n,g=m,c=6,n=s
गृहे गृह pos=n,g=n,c=7,n=s