Original

प्रव्रज्या हि सुदुःखेयं सुकुमार्या विशेषतः ।राजपुत्र्याः प्रकृत्या च कुमार्यास्तव भामिनि ॥ ८ ॥

Segmented

प्रव्रज्या हि सु दुःखा इयम् सु कुमार्याः विशेषतः राज-पुत्र्याः प्रकृत्या च कुमार्याः ते भामिनि

Analysis

Word Lemma Parse
प्रव्रज्या प्रव्रज्या pos=n,g=f,c=1,n=s
हि हि pos=i
सु सु pos=i
दुःखा दुःख pos=a,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
सु सु pos=i
कुमार्याः कुमारी pos=n,g=f,c=6,n=s
विशेषतः विशेषतः pos=i
राज राजन् pos=n,comp=y
पुत्र्याः पुत्री pos=n,g=f,c=6,n=s
प्रकृत्या प्रकृति pos=n,g=f,c=3,n=s
pos=i
कुमार्याः कुमारी pos=n,g=f,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
भामिनि भामिनी pos=n,g=f,c=8,n=s