Original

प्रतिपत्स्यति राजा स पिता ते यदनन्तरम् ।तत्र वत्स्यसि कल्याणि सुखं सर्वगुणान्विता ।न च तेऽन्या गतिर्न्याय्या भवेद्भद्रे यथा पिता ॥ ६ ॥

Segmented

प्रतिपत्स्यति राजा स पिता ते यद् अनन्तरम् तत्र वत्स्यसि कल्याणि सुखम् सर्व-गुण-अन्विता न च ते ऽन्या गतिः न्याय्या भवेद् भद्रे यथा पिता

Analysis

Word Lemma Parse
प्रतिपत्स्यति प्रतिपद् pos=v,p=3,n=s,l=lrt
राजा राजन् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
पिता पितृ pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
यद् यद् pos=n,g=n,c=1,n=s
अनन्तरम् अनन्तर pos=a,g=n,c=1,n=s
तत्र तत्र pos=i
वत्स्यसि वस् pos=v,p=2,n=s,l=lrt
कल्याणि कल्याण pos=a,g=f,c=8,n=s
सुखम् सुखम् pos=i
सर्व सर्व pos=n,comp=y
गुण गुण pos=n,comp=y
अन्विता अन्वित pos=a,g=f,c=1,n=s
pos=i
pos=i
ते त्वद् pos=n,g=,c=6,n=s
ऽन्या अन्य pos=n,g=f,c=1,n=s
गतिः गति pos=n,g=f,c=1,n=s
न्याय्या न्याय्य pos=a,g=f,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
भद्रे भद्र pos=a,g=f,c=8,n=s
यथा यथा pos=i
पिता पितृ pos=n,g=m,c=1,n=s