Original

अलं प्रव्रजितेनेह भद्रे शृणु हितं वचः ।इतो गच्छस्व भद्रं ते पितुरेव निवेशनम् ॥ ५ ॥

Segmented

अलम् प्रव्रजितेन इह भद्रे शृणु हितम् वचः इतो गच्छस्व भद्रम् ते पितुः एव निवेशनम्

Analysis

Word Lemma Parse
अलम् अलम् pos=i
प्रव्रजितेन प्रव्रजित pos=n,g=n,c=3,n=s
इह इह pos=i
भद्रे भद्र pos=a,g=f,c=8,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
हितम् हित pos=a,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
इतो इतस् pos=i
गच्छस्व गम् pos=v,p=2,n=s,l=lot
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
एव एव pos=i
निवेशनम् निवेशन pos=n,g=n,c=2,n=s