Original

एवं गते किं नु शक्यं भद्रे कर्तुं मनीषिभिः ।पुनरूचुश्च ते सर्वे तापसाः संशितव्रताः ॥ ४ ॥

Segmented

एवम् गते किम् नु शक्यम् भद्रे कर्तुम् मनीषिभिः पुनः ऊचुः च ते सर्वे तापसाः संशित-व्रताः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
गते गम् pos=va,g=m,c=7,n=s,f=part
किम् किम् pos=i
नु नु pos=i
शक्यम् शक्य pos=a,g=n,c=1,n=s
भद्रे भद्र pos=a,g=f,c=8,n=s
कर्तुम् कृ pos=vi
मनीषिभिः मनीषिन् pos=a,g=m,c=3,n=p
पुनः पुनर् pos=i
ऊचुः वच् pos=v,p=3,n=p,l=lit
pos=i
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
तापसाः तापस pos=n,g=m,c=1,n=p
संशित संशित pos=a,comp=y
व्रताः व्रत pos=n,g=m,c=1,n=p