Original

केचिच्छाल्वपतिं गत्वा नियोज्यमिति मेनिरे ।नेति केचिद्व्यवस्यन्ति प्रत्याख्याता हि तेन सा ॥ ३ ॥

Segmented

केचिद् साल्व-पतिम् गत्वा नियोज्यम् इति मेनिरे न इति केचिद् व्यवस्यन्ति प्रत्याख्याता हि तेन सा

Analysis

Word Lemma Parse
केचिद् कश्चित् pos=n,g=m,c=1,n=p
साल्व शाल्व pos=n,comp=y
पतिम् पति pos=n,g=m,c=2,n=s
गत्वा गम् pos=vi
नियोज्यम् नियुज् pos=va,g=n,c=1,n=s,f=krtya
इति इति pos=i
मेनिरे मन् pos=v,p=3,n=p,l=lit
pos=i
इति इति pos=i
केचिद् कश्चित् pos=n,g=m,c=1,n=p
व्यवस्यन्ति व्यवसा pos=v,p=3,n=p,l=lat
प्रत्याख्याता प्रत्याख्या pos=va,g=f,c=1,n=s,f=part
हि हि pos=i
तेन तद् pos=n,g=m,c=3,n=s
सा तद् pos=n,g=f,c=1,n=s