Original

कथं च तीव्रं दुःखं मे हनिष्यति स भार्गवः ।एतदिच्छाम्यहं श्रोतुमथ यास्यामि तत्र वै ॥ २६ ॥

Segmented

कथम् च तीव्रम् दुःखम् मे हनिष्यति स भार्गवः एतद् इच्छामि अहम् श्रोतुम् अथ यास्यामि तत्र वै

Analysis

Word Lemma Parse
कथम् कथम् pos=i
pos=i
तीव्रम् तीव्र pos=a,g=n,c=2,n=s
दुःखम् दुःख pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
हनिष्यति हन् pos=v,p=3,n=s,l=lrt
तद् pos=n,g=m,c=1,n=s
भार्गवः भार्गव pos=n,g=m,c=1,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
श्रोतुम् श्रु pos=vi
अथ अथ pos=i
यास्यामि या pos=v,p=1,n=s,l=lrt
तत्र तत्र pos=i
वै वै pos=i