Original

अभिवादयित्वा शिरसा गमिष्ये तव शासनात् ।अपि नामाद्य पश्येयमार्यं तं लोकविश्रुतम् ॥ २५ ॥

Segmented

अभिवादयित्वा शिरसा गमिष्ये तव शासनात् अपि नाम अद्य पश्येयम् आर्यम् तम् लोक-विश्रुतम्

Analysis

Word Lemma Parse
अभिवादयित्वा अभिवादय् pos=vi
शिरसा शिरस् pos=n,g=n,c=3,n=s
गमिष्ये गम् pos=v,p=1,n=s,l=lrt
तव त्वद् pos=n,g=,c=6,n=s
शासनात् शासन pos=n,g=n,c=5,n=s
अपि अपि pos=i
नाम नाम pos=i
अद्य अद्य pos=i
पश्येयम् पश् pos=v,p=1,n=s,l=vidhilin
आर्यम् आर्य pos=a,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
लोक लोक pos=n,comp=y
विश्रुतम् विश्रु pos=va,g=m,c=2,n=s,f=part