Original

ततस्तु सस्वरं बाष्पमुत्सृजन्ती पुनः पुनः ।अब्रवीत्पितरं मातुः सा तदा होत्रवाहनम् ॥ २४ ॥

Segmented

ततस् तु स स्वरम् बाष्पम् उत्सृजन्ती पुनः पुनः अब्रवीत् पितरम् मातुः सा तदा होत्रवाहनम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
pos=i
स्वरम् स्वर pos=n,g=n,c=2,n=s
बाष्पम् बाष्प pos=n,g=n,c=2,n=s
उत्सृजन्ती उत्सृज् pos=va,g=f,c=1,n=s,f=part
पुनः पुनर् pos=i
पुनः पुनर् pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
पितरम् पितृ pos=n,g=m,c=2,n=s
मातुः मातृ pos=n,g=f,c=6,n=s
सा तद् pos=n,g=f,c=1,n=s
तदा तदा pos=i
होत्रवाहनम् होत्रवाहन pos=n,g=m,c=2,n=s