Original

तं गच्छ भार्गवश्रेष्ठं कालाग्निसमतेजसम् ।प्रतिष्ठापयिता स त्वां समे पथि महातपाः ॥ २३ ॥

Segmented

तम् गच्छ भार्गव-श्रेष्ठम् कालाग्नि-सम-तेजसम् प्रतिष्ठापयिता स त्वाम् समे पथि महा-तपाः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
भार्गव भार्गव pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
कालाग्नि कालाग्नि pos=n,comp=y
सम सम pos=n,comp=y
तेजसम् तेजस् pos=n,g=m,c=2,n=s
प्रतिष्ठापयिता प्रतिष्ठापय् pos=v,p=3,n=s,l=lrt
तद् pos=n,g=m,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
समे सम pos=n,g=m,c=7,n=s
पथि पथिन् pos=n,g=,c=7,n=s
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s