Original

गच्छ मद्वचनाद्रामं जामदग्न्यं तपस्विनम् ।रामस्तव महद्दुःखं शोकं चापनयिष्यति ।हनिष्यति रणे भीष्मं न करिष्यति चेद्वचः ॥ २२ ॥

Segmented

गच्छ मद्-वचनात् रामम् जामदग्न्यम् तपस्विनम् रामः ते महद् दुःखम् शोकम् च अपनयिष्यति हनिष्यति रणे भीष्मम् न करिष्यति चेद् वचः

Analysis

Word Lemma Parse
गच्छ गम् pos=v,p=2,n=s,l=lot
मद् मद् pos=n,comp=y
वचनात् वचन pos=n,g=n,c=5,n=s
रामम् राम pos=n,g=m,c=2,n=s
जामदग्न्यम् जामदग्न्य pos=n,g=m,c=2,n=s
तपस्विनम् तपस्विन् pos=n,g=m,c=2,n=s
रामः राम pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
महद् महत् pos=a,g=n,c=2,n=s
दुःखम् दुःख pos=n,g=n,c=2,n=s
शोकम् शोक pos=n,g=m,c=2,n=s
pos=i
अपनयिष्यति अपनी pos=v,p=3,n=s,l=lrt
हनिष्यति हन् pos=v,p=3,n=s,l=lrt
रणे रण pos=n,g=m,c=7,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
pos=i
करिष्यति कृ pos=v,p=3,n=s,l=lrt
चेद् चेद् pos=i
वचः वचस् pos=n,g=n,c=2,n=s