Original

अब्रवीद्वेपमानश्च कन्यामार्तां सुदुःखितः ।मा गाः पितृगृहं भद्रे मातुस्ते जनको ह्यहम् ॥ २० ॥

Segmented

अब्रवीद् वेपमानः च कन्याम् आर्ताम् सु दुःखितः मा गाः पितृ-गृहम् भद्रे मातुः ते जनको हि अहम्

Analysis

Word Lemma Parse
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
वेपमानः विप् pos=va,g=m,c=1,n=s,f=part
pos=i
कन्याम् कन्या pos=n,g=f,c=2,n=s
आर्ताम् आर्त pos=a,g=f,c=2,n=s
सु सु pos=i
दुःखितः दुःखित pos=a,g=m,c=1,n=s
मा मा pos=i
गाः गा pos=v,p=2,n=s,l=lun_unaug
पितृ पितृ pos=n,comp=y
गृहम् गृह pos=n,g=n,c=2,n=s
भद्रे भद्र pos=a,g=f,c=8,n=s
मातुः मातृ pos=n,g=f,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
जनको जनक pos=n,g=m,c=1,n=s
हि हि pos=i
अहम् मद् pos=n,g=,c=1,n=s