Original

केचिदाहुः पितुर्वेश्म नीयतामिति तापसाः ।केचिदस्मदुपालम्भे मतिं चक्रुर्द्विजोत्तमाः ॥ २ ॥

Segmented

केचिद् आहुः पितुः वेश्म नीयताम् इति तापसाः केचिद् मद्-उपालम्भे मतिम् चक्रुः द्विजोत्तमाः

Analysis

Word Lemma Parse
केचिद् कश्चित् pos=n,g=m,c=1,n=p
आहुः अह् pos=v,p=3,n=p,l=lit
पितुः पितृ pos=n,g=m,c=6,n=s
वेश्म वेश्मन् pos=n,g=n,c=2,n=s
नीयताम् नी pos=v,p=3,n=s,l=lot
इति इति pos=i
तापसाः तापस pos=n,g=m,c=1,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
मद् मद् pos=n,comp=y
उपालम्भे उपालम्भ pos=n,g=m,c=7,n=s
मतिम् मति pos=n,g=f,c=2,n=s
चक्रुः कृ pos=v,p=3,n=p,l=lit
द्विजोत्तमाः द्विजोत्तम pos=n,g=m,c=1,n=p