Original

ततः स राजर्षिरभूद्दुःखशोकसमन्वितः ।कार्यं च प्रतिपेदे तन्मनसा सुमहातपाः ॥ १९ ॥

Segmented

ततः स राजर्षिः अभूद् दुःख-शोक-समन्वितः कार्यम् च प्रतिपेदे तद्-मनसा सु महा-तपाः

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
राजर्षिः राजर्षि pos=n,g=m,c=1,n=s
अभूद् भू pos=v,p=3,n=s,l=lun
दुःख दुःख pos=n,comp=y
शोक शोक pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s
कार्यम् कार्य pos=n,g=n,c=2,n=s
pos=i
प्रतिपेदे प्रतिपद् pos=v,p=3,n=s,l=lit
तद् तद् pos=n,comp=y
मनसा मनस् pos=n,g=n,c=3,n=s
सु सु pos=i
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s