Original

स तामपृच्छत्कार्त्स्न्येन व्यसनोत्पत्तिमादितः ।सा च तस्मै यथावृत्तं विस्तरेण न्यवेदयत् ॥ १८ ॥

Segmented

स ताम् अपृच्छत् कार्त्स्न्येन व्यसन-उत्पत्तिम् आदितः सा च तस्मै यथावृत्तम् विस्तरेण न्यवेदयत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
अपृच्छत् प्रच्छ् pos=v,p=3,n=s,l=lan
कार्त्स्न्येन कार्त्स्न्य pos=n,g=n,c=3,n=s
व्यसन व्यसन pos=n,comp=y
उत्पत्तिम् उत्पत्ति pos=n,g=f,c=2,n=s
आदितः आदितस् pos=i
सा तद् pos=n,g=f,c=1,n=s
pos=i
तस्मै तद् pos=n,g=m,c=4,n=s
यथावृत्तम् यथावृत्त pos=n,g=n,c=2,n=s
विस्तरेण विस्तर pos=n,g=m,c=3,n=s
न्यवेदयत् निवेदय् pos=v,p=3,n=s,l=lan