Original

अम्बायास्तां कथां श्रुत्वा काशिराज्ञश्च भारत ।स वेपमान उत्थाय मातुरस्याः पिता तदा ।तां कन्यामङ्कमारोप्य पर्याश्वासयत प्रभो ॥ १७ ॥

Segmented

अम्बायाः ताम् कथाम् श्रुत्वा काशि-राज्ञः च भारत स वेपमान उत्थाय मातुः अस्याः पिता तदा ताम् कन्याम् अङ्कम् आरोप्य पर्याश्वासयत प्रभो

Analysis

Word Lemma Parse
अम्बायाः अम्बा pos=n,g=f,c=6,n=s
ताम् तद् pos=n,g=f,c=2,n=s
कथाम् कथा pos=n,g=f,c=2,n=s
श्रुत्वा श्रु pos=vi
काशि काशि pos=n,comp=y
राज्ञः राजन् pos=n,g=m,c=6,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s
तद् pos=n,g=m,c=1,n=s
वेपमान विप् pos=va,g=m,c=1,n=s,f=part
उत्थाय उत्था pos=vi
मातुः मातृ pos=n,g=f,c=6,n=s
अस्याः इदम् pos=n,g=f,c=6,n=s
पिता पितृ pos=n,g=m,c=1,n=s
तदा तदा pos=i
ताम् तद् pos=n,g=f,c=2,n=s
कन्याम् कन्या pos=n,g=f,c=2,n=s
अङ्कम् अङ्क pos=n,g=m,c=2,n=s
आरोप्य आरोपय् pos=vi
पर्याश्वासयत पर्याश्वासय् pos=v,p=3,n=s,l=lan
प्रभो प्रभु pos=n,g=m,c=8,n=s