Original

तस्योपविष्टस्य ततो विश्रान्तस्योपशृण्वतः ।पुनरेव कथां चक्रुः कन्यां प्रति वनौकसः ॥ १६ ॥

Segmented

तस्य उपविष्टस्य ततो विश्रान्तस्य उपश्रु पुनः एव कथाम् चक्रुः कन्याम् प्रति वनौकसः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
उपविष्टस्य उपविश् pos=va,g=m,c=6,n=s,f=part
ततो ततस् pos=i
विश्रान्तस्य विश्रम् pos=va,g=m,c=6,n=s,f=part
उपश्रु उपश्रु pos=va,g=m,c=6,n=s,f=part
पुनः पुनर् pos=i
एव एव pos=i
कथाम् कथा pos=n,g=f,c=2,n=s
चक्रुः कृ pos=v,p=3,n=p,l=lit
कन्याम् कन्या pos=n,g=f,c=2,n=s
प्रति प्रति pos=i
वनौकसः वनौकस् pos=n,g=m,c=1,n=p