Original

ततस्ते तापसाः सर्वे पूजयन्ति स्म तं नृपम् ।पूजाभिः स्वागताद्याभिरासनेनोदकेन च ॥ १५ ॥

Segmented

ततस् ते तापसाः सर्वे पूजयन्ति स्म तम् नृपम् पूजाभिः स्वागत-आद्याभिः आसनेन उदकेन च

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
तापसाः तापस pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
पूजयन्ति पूजय् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
तम् तद् pos=n,g=m,c=2,n=s
नृपम् नृप pos=n,g=m,c=2,n=s
पूजाभिः पूजा pos=n,g=f,c=3,n=p
स्वागत स्वागत pos=n,comp=y
आद्याभिः आद्य pos=a,g=f,c=3,n=p
आसनेन आसन pos=n,g=n,c=3,n=s
उदकेन उदक pos=n,g=n,c=3,n=s
pos=i