Original

भीष्म उवाच ।इत्येवं तेषु विप्रेषु चिन्तयत्सु तथा तथा ।राजर्षिस्तद्वनं प्राप्तस्तपस्वी होत्रवाहनः ॥ १४ ॥

Segmented

भीष्म उवाच इति एवम् तेषु विप्रेषु चिन्तयत्सु तथा तथा राजर्षिः तत् वनम् प्राप्तः तपस्वी होत्रवाहनः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
एवम् एवम् pos=i
तेषु तद् pos=n,g=m,c=7,n=p
विप्रेषु विप्र pos=n,g=m,c=7,n=p
चिन्तयत्सु चिन्तय् pos=va,g=m,c=7,n=p,f=part
तथा तथा pos=i
तथा तथा pos=i
राजर्षिः राजर्षि pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s
प्राप्तः प्राप् pos=va,g=m,c=1,n=s,f=part
तपस्वी तपस्विन् pos=n,g=m,c=1,n=s
होत्रवाहनः होत्रवाहन pos=n,g=m,c=1,n=s